31 Oct Daily Panchangam| दैनिक पंचांगम् |31 October 2020
अद्यतनीयम् पञ्चाङ्गम्
शनिवासरः अश्विन मासः शुक्ल पक्षः पूर्णिमा तिथि
अश्विनी नक्षत्रम् सिद्धि योग: विष्टि करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु।
चित्ताक्रान्तं धातुबद्धं शरीरं नष्टे चित्ते धातवो यान्ति नाशम्।
तस्माच्चित्तं सर्वतो रक्षणीयं स्वास्थ्य चित्ते बुद्धयः सम्भवन्ति।।
अवधूत गीता ८/२७
अर्थ – स्वस्थ देह रहनेपर ही क्रमशः स्वस्थ प्राण, स्वस्थ चित्त और स्वस्थ बुद्धि होना सम्भव है; अत: शरीर का स्वस्थ होना अत्यन्त आवश्यक है।
No Comments