Daily Panchangam| दैनिक पंचांगम् | 5 December 2020

Daily Panchangam| दैनिक पंचांगम् | 5 December 2020

अद्यतनीयम् पञ्चाङ्गम्
शनिवासरः मार्गशीर्ष मासः कृष्ण पक्षः पञ्चमी तिथि पुष्य एवं आश्लेषा नक्षत्रं ब्रह्म-इन्द्र योग: कौलव-तैतिल करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु।

नमन्ति फलिता वृक्षा नमनित च बुधा जनाः।
शुष्ककाष्ठाश्च मूर्खाश्च भिद्यन्ते न नमन्ति च।।

अर्थ – जिन वृक्षों पर फल आ गये हो वे झुक जाते हैं, बुद्धिमान भी झुकते है । सूखी लकडियां और मूर्ख टूट जाते हैं पर झुकते नहीं है।

No Comments

Post A Comment

Need help?