05 Oct Daily Panchangam| दैनिक पंचांगम् |5 October 2020
अद्यतनीयम् पञ्चाङ्गम्
सोमवासरः अश्विन(अधिक) मासः कृष्ण पक्षः तृतीया एवं चतुर्थी तिथि भरणी नक्षत्रम् वज्र योग: विष्टि करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु।
नास्ति विद्या समं चक्षु नास्ति सत्य समं तप:।
नास्ति राग समं दुखं नास्ति त्याग समं सुखं॥
अर्थ – विद्या के समान आँख नहीं है, सत्य के समान तपस्या नहीं है, आसक्ति के समान दुःख नहीं है और त्याग के समान सुख नहीं है।
No Comments