Daily Panchangam| दैनिक पंचांगम् |6th September 2020

Daily Panchangam| दैनिक पंचांगम् |6th September 2020

अद्यतनीयम् पञ्चाङ्गम्
रविवासरः अश्विन मासः कृष्ण पक्षः चतुर्थी तिथि अश्विनी नक्षत्रम् वृद्धि योग: बालव करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु।

नात्यन्तं सरलेन भाव्यं गत्वा पश्य वनस्थलीम्।
छिद्यन्ते सरलास्तत्र कुब्जास्तिष्ठन्ति पादपाः॥

अर्थ – अधिक सीधा नहीं होना चाहिए । जंगल में जाकर देखने से पता लगता है कि सीधे वृक्ष काट लिया जाता है।

No Comments

Post A Comment

Need help?