Daily Panchangam| दैनिक पंचांगम् |7 October 2020

Daily Panchangam| दैनिक पंचांगम् |7 October 2020

अद्यतनीयम् पञ्चाङ्गम्
बुधवासरः अश्विन(अधिक) मासः कृष्ण पक्षः पञ्चमी एवं षष्ठी तिथि रोहिणी एवं मृगशिरा नक्षत्रम् व्यतिपात योग: तैतिल करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु।

गुरु शुश्रूषया विद्या पुष्कलेन् धनेन वा।
अथ वा विद्यया विद्या चतुर्थो न उपलभ्यते॥

अर्थ – विद्या गुरु की सेवा से, पर्याप्त धन देने से अथवा विद्या के आदान-प्रदान से प्राप्त होती है। इसके अतिरिक्त विद्या प्राप्त करने का चौथा तरीका नहीं है

No Comments

Post A Comment

Need help?