16 Oct Daily Panchangam| दैनिक पंचांगम् |16 October 2020
अद्यतनीयम् पञ्चाङ्गम्
शुक्रवासरः अश्विन(अधिक) मासः कृष्ण पक्षः अमावस्या तिथि हस्त एवं चित्रा नक्षत्रम् वैधृति योग: चतुष्पाद करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु।
कस्य दोषः कुले नास्ति व्याधिना को न पीडितः।
व्यसनं केन न प्राप्तं कस्य सौख्यं निरन्तरम् ।।
अर्थ – किसके कुल में दोष नहीं हैं ? रोग से कौन पीड़ित नहीं हैं ? कष्ट किसे नहीं हुआ ओर सदा सुख किसे मिलता हैं ?
No Comments